Declension table of kapiṣṭhalasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekapiṣṭhalasaṃhitā kapiṣṭhalasaṃhite kapiṣṭhalasaṃhitāḥ
Vocativekapiṣṭhalasaṃhite kapiṣṭhalasaṃhite kapiṣṭhalasaṃhitāḥ
Accusativekapiṣṭhalasaṃhitām kapiṣṭhalasaṃhite kapiṣṭhalasaṃhitāḥ
Instrumentalkapiṣṭhalasaṃhitayā kapiṣṭhalasaṃhitābhyām kapiṣṭhalasaṃhitābhiḥ
Dativekapiṣṭhalasaṃhitāyai kapiṣṭhalasaṃhitābhyām kapiṣṭhalasaṃhitābhyaḥ
Ablativekapiṣṭhalasaṃhitāyāḥ kapiṣṭhalasaṃhitābhyām kapiṣṭhalasaṃhitābhyaḥ
Genitivekapiṣṭhalasaṃhitāyāḥ kapiṣṭhalasaṃhitayoḥ kapiṣṭhalasaṃhitānām
Locativekapiṣṭhalasaṃhitāyām kapiṣṭhalasaṃhitayoḥ kapiṣṭhalasaṃhitāsu

Adverb -kapiṣṭhalasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria