Declension table of ?kaphoṇiguḍa

Deva

MasculineSingularDualPlural
Nominativekaphoṇiguḍaḥ kaphoṇiguḍau kaphoṇiguḍāḥ
Vocativekaphoṇiguḍa kaphoṇiguḍau kaphoṇiguḍāḥ
Accusativekaphoṇiguḍam kaphoṇiguḍau kaphoṇiguḍān
Instrumentalkaphoṇiguḍena kaphoṇiguḍābhyām kaphoṇiguḍaiḥ kaphoṇiguḍebhiḥ
Dativekaphoṇiguḍāya kaphoṇiguḍābhyām kaphoṇiguḍebhyaḥ
Ablativekaphoṇiguḍāt kaphoṇiguḍābhyām kaphoṇiguḍebhyaḥ
Genitivekaphoṇiguḍasya kaphoṇiguḍayoḥ kaphoṇiguḍānām
Locativekaphoṇiguḍe kaphoṇiguḍayoḥ kaphoṇiguḍeṣu

Compound kaphoṇiguḍa -

Adverb -kaphoṇiguḍam -kaphoṇiguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria