Declension table of ?kaphelū

Deva

MasculineSingularDualPlural
Nominativekaphelūḥ kaphelvā kaphelvaḥ
Vocativekaphelu kaphelvā kaphelvaḥ
Accusativekaphelvam kaphelvā kaphelvaḥ
Instrumentalkaphelvā kaphelūbhyām kaphelūbhiḥ
Dativekaphelve kaphelūbhyām kaphelūbhyaḥ
Ablativekaphelvaḥ kaphelūbhyām kaphelūbhyaḥ
Genitivekaphelvaḥ kaphelvoḥ kaphelūnām
Locativekaphelvi kaphelvoḥ kaphelūṣu

Compound kaphelū -

Adverb -kaphelu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria