Declension table of ?kaphavardhaka

Deva

NeuterSingularDualPlural
Nominativekaphavardhakam kaphavardhake kaphavardhakāni
Vocativekaphavardhaka kaphavardhake kaphavardhakāni
Accusativekaphavardhakam kaphavardhake kaphavardhakāni
Instrumentalkaphavardhakena kaphavardhakābhyām kaphavardhakaiḥ
Dativekaphavardhakāya kaphavardhakābhyām kaphavardhakebhyaḥ
Ablativekaphavardhakāt kaphavardhakābhyām kaphavardhakebhyaḥ
Genitivekaphavardhakasya kaphavardhakayoḥ kaphavardhakānām
Locativekaphavardhake kaphavardhakayoḥ kaphavardhakeṣu

Compound kaphavardhaka -

Adverb -kaphavardhakam -kaphavardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria