Declension table of ?kaphavātikā

Deva

FeminineSingularDualPlural
Nominativekaphavātikā kaphavātike kaphavātikāḥ
Vocativekaphavātike kaphavātike kaphavātikāḥ
Accusativekaphavātikām kaphavātike kaphavātikāḥ
Instrumentalkaphavātikayā kaphavātikābhyām kaphavātikābhiḥ
Dativekaphavātikāyai kaphavātikābhyām kaphavātikābhyaḥ
Ablativekaphavātikāyāḥ kaphavātikābhyām kaphavātikābhyaḥ
Genitivekaphavātikāyāḥ kaphavātikayoḥ kaphavātikānām
Locativekaphavātikāyām kaphavātikayoḥ kaphavātikāsu

Adverb -kaphavātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria