Declension table of ?kaphavātika

Deva

MasculineSingularDualPlural
Nominativekaphavātikaḥ kaphavātikau kaphavātikāḥ
Vocativekaphavātika kaphavātikau kaphavātikāḥ
Accusativekaphavātikam kaphavātikau kaphavātikān
Instrumentalkaphavātikena kaphavātikābhyām kaphavātikaiḥ kaphavātikebhiḥ
Dativekaphavātikāya kaphavātikābhyām kaphavātikebhyaḥ
Ablativekaphavātikāt kaphavātikābhyām kaphavātikebhyaḥ
Genitivekaphavātikasya kaphavātikayoḥ kaphavātikānām
Locativekaphavātike kaphavātikayoḥ kaphavātikeṣu

Compound kaphavātika -

Adverb -kaphavātikam -kaphavātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria