Declension table of ?kaphasambhava

Deva

NeuterSingularDualPlural
Nominativekaphasambhavam kaphasambhave kaphasambhavāni
Vocativekaphasambhava kaphasambhave kaphasambhavāni
Accusativekaphasambhavam kaphasambhave kaphasambhavāni
Instrumentalkaphasambhavena kaphasambhavābhyām kaphasambhavaiḥ
Dativekaphasambhavāya kaphasambhavābhyām kaphasambhavebhyaḥ
Ablativekaphasambhavāt kaphasambhavābhyām kaphasambhavebhyaḥ
Genitivekaphasambhavasya kaphasambhavayoḥ kaphasambhavānām
Locativekaphasambhave kaphasambhavayoḥ kaphasambhaveṣu

Compound kaphasambhava -

Adverb -kaphasambhavam -kaphasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria