Declension table of ?kaphakarakṣaya

Deva

MasculineSingularDualPlural
Nominativekaphakarakṣayaḥ kaphakarakṣayau kaphakarakṣayāḥ
Vocativekaphakarakṣaya kaphakarakṣayau kaphakarakṣayāḥ
Accusativekaphakarakṣayam kaphakarakṣayau kaphakarakṣayān
Instrumentalkaphakarakṣayeṇa kaphakarakṣayābhyām kaphakarakṣayaiḥ kaphakarakṣayebhiḥ
Dativekaphakarakṣayāya kaphakarakṣayābhyām kaphakarakṣayebhyaḥ
Ablativekaphakarakṣayāt kaphakarakṣayābhyām kaphakarakṣayebhyaḥ
Genitivekaphakarakṣayasya kaphakarakṣayayoḥ kaphakarakṣayāṇām
Locativekaphakarakṣaye kaphakarakṣayayoḥ kaphakarakṣayeṣu

Compound kaphakarakṣaya -

Adverb -kaphakarakṣayam -kaphakarakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria