Declension table of ?kaphātmaka

Deva

NeuterSingularDualPlural
Nominativekaphātmakam kaphātmake kaphātmakāni
Vocativekaphātmaka kaphātmake kaphātmakāni
Accusativekaphātmakam kaphātmake kaphātmakāni
Instrumentalkaphātmakena kaphātmakābhyām kaphātmakaiḥ
Dativekaphātmakāya kaphātmakābhyām kaphātmakebhyaḥ
Ablativekaphātmakāt kaphātmakābhyām kaphātmakebhyaḥ
Genitivekaphātmakasya kaphātmakayoḥ kaphātmakānām
Locativekaphātmake kaphātmakayoḥ kaphātmakeṣu

Compound kaphātmaka -

Adverb -kaphātmakam -kaphātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria