Declension table of ?kaphāntaka

Deva

MasculineSingularDualPlural
Nominativekaphāntakaḥ kaphāntakau kaphāntakāḥ
Vocativekaphāntaka kaphāntakau kaphāntakāḥ
Accusativekaphāntakam kaphāntakau kaphāntakān
Instrumentalkaphāntakena kaphāntakābhyām kaphāntakaiḥ kaphāntakebhiḥ
Dativekaphāntakāya kaphāntakābhyām kaphāntakebhyaḥ
Ablativekaphāntakāt kaphāntakābhyām kaphāntakebhyaḥ
Genitivekaphāntakasya kaphāntakayoḥ kaphāntakānām
Locativekaphāntake kaphāntakayoḥ kaphāntakeṣu

Compound kaphāntaka -

Adverb -kaphāntakam -kaphāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria