Declension table of ?kapardisvāmin

Deva

MasculineSingularDualPlural
Nominativekapardisvāmī kapardisvāminau kapardisvāminaḥ
Vocativekapardisvāmin kapardisvāminau kapardisvāminaḥ
Accusativekapardisvāminam kapardisvāminau kapardisvāminaḥ
Instrumentalkapardisvāminā kapardisvāmibhyām kapardisvāmibhiḥ
Dativekapardisvāmine kapardisvāmibhyām kapardisvāmibhyaḥ
Ablativekapardisvāminaḥ kapardisvāmibhyām kapardisvāmibhyaḥ
Genitivekapardisvāminaḥ kapardisvāminoḥ kapardisvāminām
Locativekapardisvāmini kapardisvāminoḥ kapardisvāmiṣu

Compound kapardisvāmi -

Adverb -kapardisvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria