Declension table of ?kapāleśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekapāleśvaratīrtham kapāleśvaratīrthe kapāleśvaratīrthāni
Vocativekapāleśvaratīrtha kapāleśvaratīrthe kapāleśvaratīrthāni
Accusativekapāleśvaratīrtham kapāleśvaratīrthe kapāleśvaratīrthāni
Instrumentalkapāleśvaratīrthena kapāleśvaratīrthābhyām kapāleśvaratīrthaiḥ
Dativekapāleśvaratīrthāya kapāleśvaratīrthābhyām kapāleśvaratīrthebhyaḥ
Ablativekapāleśvaratīrthāt kapāleśvaratīrthābhyām kapāleśvaratīrthebhyaḥ
Genitivekapāleśvaratīrthasya kapāleśvaratīrthayoḥ kapāleśvaratīrthānām
Locativekapāleśvaratīrthe kapāleśvaratīrthayoḥ kapāleśvaratīrtheṣu

Compound kapāleśvaratīrtha -

Adverb -kapāleśvaratīrtham -kapāleśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria