Declension table of ?kapālaśūlakhaṭvāṅgin

Deva

NeuterSingularDualPlural
Nominativekapālaśūlakhaṭvāṅgi kapālaśūlakhaṭvāṅginī kapālaśūlakhaṭvāṅgīni
Vocativekapālaśūlakhaṭvāṅgin kapālaśūlakhaṭvāṅgi kapālaśūlakhaṭvāṅginī kapālaśūlakhaṭvāṅgīni
Accusativekapālaśūlakhaṭvāṅgi kapālaśūlakhaṭvāṅginī kapālaśūlakhaṭvāṅgīni
Instrumentalkapālaśūlakhaṭvāṅginā kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhiḥ
Dativekapālaśūlakhaṭvāṅgine kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhyaḥ
Ablativekapālaśūlakhaṭvāṅginaḥ kapālaśūlakhaṭvāṅgibhyām kapālaśūlakhaṭvāṅgibhyaḥ
Genitivekapālaśūlakhaṭvāṅginaḥ kapālaśūlakhaṭvāṅginoḥ kapālaśūlakhaṭvāṅginām
Locativekapālaśūlakhaṭvāṅgini kapālaśūlakhaṭvāṅginoḥ kapālaśūlakhaṭvāṅgiṣu

Compound kapālaśūlakhaṭvāṅgi -

Adverb -kapālaśūlakhaṭvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria