Declension table of ?kapālaśaktihastā

Deva

FeminineSingularDualPlural
Nominativekapālaśaktihastā kapālaśaktihaste kapālaśaktihastāḥ
Vocativekapālaśaktihaste kapālaśaktihaste kapālaśaktihastāḥ
Accusativekapālaśaktihastām kapālaśaktihaste kapālaśaktihastāḥ
Instrumentalkapālaśaktihastayā kapālaśaktihastābhyām kapālaśaktihastābhiḥ
Dativekapālaśaktihastāyai kapālaśaktihastābhyām kapālaśaktihastābhyaḥ
Ablativekapālaśaktihastāyāḥ kapālaśaktihastābhyām kapālaśaktihastābhyaḥ
Genitivekapālaśaktihastāyāḥ kapālaśaktihastayoḥ kapālaśaktihastānām
Locativekapālaśaktihastāyām kapālaśaktihastayoḥ kapālaśaktihastāsu

Adverb -kapālaśaktihastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria