Declension table of ?kapālaśaktihasta

Deva

NeuterSingularDualPlural
Nominativekapālaśaktihastam kapālaśaktihaste kapālaśaktihastāni
Vocativekapālaśaktihasta kapālaśaktihaste kapālaśaktihastāni
Accusativekapālaśaktihastam kapālaśaktihaste kapālaśaktihastāni
Instrumentalkapālaśaktihastena kapālaśaktihastābhyām kapālaśaktihastaiḥ
Dativekapālaśaktihastāya kapālaśaktihastābhyām kapālaśaktihastebhyaḥ
Ablativekapālaśaktihastāt kapālaśaktihastābhyām kapālaśaktihastebhyaḥ
Genitivekapālaśaktihastasya kapālaśaktihastayoḥ kapālaśaktihastānām
Locativekapālaśaktihaste kapālaśaktihastayoḥ kapālaśaktihasteṣu

Compound kapālaśaktihasta -

Adverb -kapālaśaktihastam -kapālaśaktihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria