Declension table of ?kapālaśaktihasta

Deva

MasculineSingularDualPlural
Nominativekapālaśaktihastaḥ kapālaśaktihastau kapālaśaktihastāḥ
Vocativekapālaśaktihasta kapālaśaktihastau kapālaśaktihastāḥ
Accusativekapālaśaktihastam kapālaśaktihastau kapālaśaktihastān
Instrumentalkapālaśaktihastena kapālaśaktihastābhyām kapālaśaktihastaiḥ kapālaśaktihastebhiḥ
Dativekapālaśaktihastāya kapālaśaktihastābhyām kapālaśaktihastebhyaḥ
Ablativekapālaśaktihastāt kapālaśaktihastābhyām kapālaśaktihastebhyaḥ
Genitivekapālaśaktihastasya kapālaśaktihastayoḥ kapālaśaktihastānām
Locativekapālaśaktihaste kapālaśaktihastayoḥ kapālaśaktihasteṣu

Compound kapālaśaktihasta -

Adverb -kapālaśaktihastam -kapālaśaktihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria