Declension table of ?kapālavajriṇī

Deva

FeminineSingularDualPlural
Nominativekapālavajriṇī kapālavajriṇyau kapālavajriṇyaḥ
Vocativekapālavajriṇi kapālavajriṇyau kapālavajriṇyaḥ
Accusativekapālavajriṇīm kapālavajriṇyau kapālavajriṇīḥ
Instrumentalkapālavajriṇyā kapālavajriṇībhyām kapālavajriṇībhiḥ
Dativekapālavajriṇyai kapālavajriṇībhyām kapālavajriṇībhyaḥ
Ablativekapālavajriṇyāḥ kapālavajriṇībhyām kapālavajriṇībhyaḥ
Genitivekapālavajriṇyāḥ kapālavajriṇyoḥ kapālavajriṇīnām
Locativekapālavajriṇyām kapālavajriṇyoḥ kapālavajriṇīṣu

Compound kapālavajriṇi - kapālavajriṇī -

Adverb -kapālavajriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria