Declension table of ?kapālahasta

Deva

NeuterSingularDualPlural
Nominativekapālahastam kapālahaste kapālahastāni
Vocativekapālahasta kapālahaste kapālahastāni
Accusativekapālahastam kapālahaste kapālahastāni
Instrumentalkapālahastena kapālahastābhyām kapālahastaiḥ
Dativekapālahastāya kapālahastābhyām kapālahastebhyaḥ
Ablativekapālahastāt kapālahastābhyām kapālahastebhyaḥ
Genitivekapālahastasya kapālahastayoḥ kapālahastānām
Locativekapālahaste kapālahastayoḥ kapālahasteṣu

Compound kapālahasta -

Adverb -kapālahastam -kapālahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria