Declension table of ?kapāṭita

Deva

NeuterSingularDualPlural
Nominativekapāṭitam kapāṭite kapāṭitāni
Vocativekapāṭita kapāṭite kapāṭitāni
Accusativekapāṭitam kapāṭite kapāṭitāni
Instrumentalkapāṭitena kapāṭitābhyām kapāṭitaiḥ
Dativekapāṭitāya kapāṭitābhyām kapāṭitebhyaḥ
Ablativekapāṭitāt kapāṭitābhyām kapāṭitebhyaḥ
Genitivekapāṭitasya kapāṭitayoḥ kapāṭitānām
Locativekapāṭite kapāṭitayoḥ kapāṭiteṣu

Compound kapāṭita -

Adverb -kapāṭitam -kapāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria