Declension table of ?kapāṭavakṣas

Deva

NeuterSingularDualPlural
Nominativekapāṭavakṣaḥ kapāṭavakṣasī kapāṭavakṣāṃsi
Vocativekapāṭavakṣaḥ kapāṭavakṣasī kapāṭavakṣāṃsi
Accusativekapāṭavakṣaḥ kapāṭavakṣasī kapāṭavakṣāṃsi
Instrumentalkapāṭavakṣasā kapāṭavakṣobhyām kapāṭavakṣobhiḥ
Dativekapāṭavakṣase kapāṭavakṣobhyām kapāṭavakṣobhyaḥ
Ablativekapāṭavakṣasaḥ kapāṭavakṣobhyām kapāṭavakṣobhyaḥ
Genitivekapāṭavakṣasaḥ kapāṭavakṣasoḥ kapāṭavakṣasām
Locativekapāṭavakṣasi kapāṭavakṣasoḥ kapāṭavakṣaḥsu

Compound kapāṭavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria