Declension table of ?kapāṭavakṣas

Deva

MasculineSingularDualPlural
Nominativekapāṭavakṣāḥ kapāṭavakṣasau kapāṭavakṣasaḥ
Vocativekapāṭavakṣaḥ kapāṭavakṣasau kapāṭavakṣasaḥ
Accusativekapāṭavakṣasam kapāṭavakṣasau kapāṭavakṣasaḥ
Instrumentalkapāṭavakṣasā kapāṭavakṣobhyām kapāṭavakṣobhiḥ
Dativekapāṭavakṣase kapāṭavakṣobhyām kapāṭavakṣobhyaḥ
Ablativekapāṭavakṣasaḥ kapāṭavakṣobhyām kapāṭavakṣobhyaḥ
Genitivekapāṭavakṣasaḥ kapāṭavakṣasoḥ kapāṭavakṣasām
Locativekapāṭavakṣasi kapāṭavakṣasoḥ kapāṭavakṣaḥsu

Compound kapāṭavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria