Declension table of ?kapāṭatoraṇavat

Deva

MasculineSingularDualPlural
Nominativekapāṭatoraṇavān kapāṭatoraṇavantau kapāṭatoraṇavantaḥ
Vocativekapāṭatoraṇavan kapāṭatoraṇavantau kapāṭatoraṇavantaḥ
Accusativekapāṭatoraṇavantam kapāṭatoraṇavantau kapāṭatoraṇavataḥ
Instrumentalkapāṭatoraṇavatā kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhiḥ
Dativekapāṭatoraṇavate kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhyaḥ
Ablativekapāṭatoraṇavataḥ kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhyaḥ
Genitivekapāṭatoraṇavataḥ kapāṭatoraṇavatoḥ kapāṭatoraṇavatām
Locativekapāṭatoraṇavati kapāṭatoraṇavatoḥ kapāṭatoraṇavatsu

Compound kapāṭatoraṇavat -

Adverb -kapāṭatoraṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria