Declension table of ?kapāṭasandhikā

Deva

FeminineSingularDualPlural
Nominativekapāṭasandhikā kapāṭasandhike kapāṭasandhikāḥ
Vocativekapāṭasandhike kapāṭasandhike kapāṭasandhikāḥ
Accusativekapāṭasandhikām kapāṭasandhike kapāṭasandhikāḥ
Instrumentalkapāṭasandhikayā kapāṭasandhikābhyām kapāṭasandhikābhiḥ
Dativekapāṭasandhikāyai kapāṭasandhikābhyām kapāṭasandhikābhyaḥ
Ablativekapāṭasandhikāyāḥ kapāṭasandhikābhyām kapāṭasandhikābhyaḥ
Genitivekapāṭasandhikāyāḥ kapāṭasandhikayoḥ kapāṭasandhikānām
Locativekapāṭasandhikāyām kapāṭasandhikayoḥ kapāṭasandhikāsu

Adverb -kapāṭasandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria