Declension table of ?kapāṭasandhi

Deva

MasculineSingularDualPlural
Nominativekapāṭasandhiḥ kapāṭasandhī kapāṭasandhayaḥ
Vocativekapāṭasandhe kapāṭasandhī kapāṭasandhayaḥ
Accusativekapāṭasandhim kapāṭasandhī kapāṭasandhīn
Instrumentalkapāṭasandhinā kapāṭasandhibhyām kapāṭasandhibhiḥ
Dativekapāṭasandhaye kapāṭasandhibhyām kapāṭasandhibhyaḥ
Ablativekapāṭasandheḥ kapāṭasandhibhyām kapāṭasandhibhyaḥ
Genitivekapāṭasandheḥ kapāṭasandhyoḥ kapāṭasandhīnām
Locativekapāṭasandhau kapāṭasandhyoḥ kapāṭasandhiṣu

Compound kapāṭasandhi -

Adverb -kapāṭasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria