Declension table of ?kapāṭaka

Deva

MasculineSingularDualPlural
Nominativekapāṭakaḥ kapāṭakau kapāṭakāḥ
Vocativekapāṭaka kapāṭakau kapāṭakāḥ
Accusativekapāṭakam kapāṭakau kapāṭakān
Instrumentalkapāṭakena kapāṭakābhyām kapāṭakaiḥ kapāṭakebhiḥ
Dativekapāṭakāya kapāṭakābhyām kapāṭakebhyaḥ
Ablativekapāṭakāt kapāṭakābhyām kapāṭakebhyaḥ
Genitivekapāṭakasya kapāṭakayoḥ kapāṭakānām
Locativekapāṭake kapāṭakayoḥ kapāṭakeṣu

Compound kapāṭaka -

Adverb -kapāṭakam -kapāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria