Declension table of ?kapāṭaghna

Deva

NeuterSingularDualPlural
Nominativekapāṭaghnam kapāṭaghne kapāṭaghnāni
Vocativekapāṭaghna kapāṭaghne kapāṭaghnāni
Accusativekapāṭaghnam kapāṭaghne kapāṭaghnāni
Instrumentalkapāṭaghnena kapāṭaghnābhyām kapāṭaghnaiḥ
Dativekapāṭaghnāya kapāṭaghnābhyām kapāṭaghnebhyaḥ
Ablativekapāṭaghnāt kapāṭaghnābhyām kapāṭaghnebhyaḥ
Genitivekapāṭaghnasya kapāṭaghnayoḥ kapāṭaghnānām
Locativekapāṭaghne kapāṭaghnayoḥ kapāṭaghneṣu

Compound kapāṭaghna -

Adverb -kapāṭaghnam -kapāṭaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria