Declension table of ?kapaṭeśvarī

Deva

FeminineSingularDualPlural
Nominativekapaṭeśvarī kapaṭeśvaryau kapaṭeśvaryaḥ
Vocativekapaṭeśvari kapaṭeśvaryau kapaṭeśvaryaḥ
Accusativekapaṭeśvarīm kapaṭeśvaryau kapaṭeśvarīḥ
Instrumentalkapaṭeśvaryā kapaṭeśvarībhyām kapaṭeśvarībhiḥ
Dativekapaṭeśvaryai kapaṭeśvarībhyām kapaṭeśvarībhyaḥ
Ablativekapaṭeśvaryāḥ kapaṭeśvarībhyām kapaṭeśvarībhyaḥ
Genitivekapaṭeśvaryāḥ kapaṭeśvaryoḥ kapaṭeśvarīṇām
Locativekapaṭeśvaryām kapaṭeśvaryoḥ kapaṭeśvarīṣu

Compound kapaṭeśvari - kapaṭeśvarī -

Adverb -kapaṭeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria