Declension table of ?kapaṭaveśin

Deva

MasculineSingularDualPlural
Nominativekapaṭaveśī kapaṭaveśinau kapaṭaveśinaḥ
Vocativekapaṭaveśin kapaṭaveśinau kapaṭaveśinaḥ
Accusativekapaṭaveśinam kapaṭaveśinau kapaṭaveśinaḥ
Instrumentalkapaṭaveśinā kapaṭaveśibhyām kapaṭaveśibhiḥ
Dativekapaṭaveśine kapaṭaveśibhyām kapaṭaveśibhyaḥ
Ablativekapaṭaveśinaḥ kapaṭaveśibhyām kapaṭaveśibhyaḥ
Genitivekapaṭaveśinaḥ kapaṭaveśinoḥ kapaṭaveśinām
Locativekapaṭaveśini kapaṭaveśinoḥ kapaṭaveśiṣu

Compound kapaṭaveśi -

Adverb -kapaṭaveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria