Declension table of ?kapaṭaveśa

Deva

MasculineSingularDualPlural
Nominativekapaṭaveśaḥ kapaṭaveśau kapaṭaveśāḥ
Vocativekapaṭaveśa kapaṭaveśau kapaṭaveśāḥ
Accusativekapaṭaveśam kapaṭaveśau kapaṭaveśān
Instrumentalkapaṭaveśena kapaṭaveśābhyām kapaṭaveśaiḥ kapaṭaveśebhiḥ
Dativekapaṭaveśāya kapaṭaveśābhyām kapaṭaveśebhyaḥ
Ablativekapaṭaveśāt kapaṭaveśābhyām kapaṭaveśebhyaḥ
Genitivekapaṭaveśasya kapaṭaveśayoḥ kapaṭaveśānām
Locativekapaṭaveśe kapaṭaveśayoḥ kapaṭaveśeṣu

Compound kapaṭaveśa -

Adverb -kapaṭaveśam -kapaṭaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria