Declension table of ?kapaṭavacana

Deva

NeuterSingularDualPlural
Nominativekapaṭavacanam kapaṭavacane kapaṭavacanāni
Vocativekapaṭavacana kapaṭavacane kapaṭavacanāni
Accusativekapaṭavacanam kapaṭavacane kapaṭavacanāni
Instrumentalkapaṭavacanena kapaṭavacanābhyām kapaṭavacanaiḥ
Dativekapaṭavacanāya kapaṭavacanābhyām kapaṭavacanebhyaḥ
Ablativekapaṭavacanāt kapaṭavacanābhyām kapaṭavacanebhyaḥ
Genitivekapaṭavacanasya kapaṭavacanayoḥ kapaṭavacanānām
Locativekapaṭavacane kapaṭavacanayoḥ kapaṭavacaneṣu

Compound kapaṭavacana -

Adverb -kapaṭavacanam -kapaṭavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria