Declension table of ?kapaṭatva

Deva

NeuterSingularDualPlural
Nominativekapaṭatvam kapaṭatve kapaṭatvāni
Vocativekapaṭatva kapaṭatve kapaṭatvāni
Accusativekapaṭatvam kapaṭatve kapaṭatvāni
Instrumentalkapaṭatvena kapaṭatvābhyām kapaṭatvaiḥ
Dativekapaṭatvāya kapaṭatvābhyām kapaṭatvebhyaḥ
Ablativekapaṭatvāt kapaṭatvābhyām kapaṭatvebhyaḥ
Genitivekapaṭatvasya kapaṭatvayoḥ kapaṭatvānām
Locativekapaṭatve kapaṭatvayoḥ kapaṭatveṣu

Compound kapaṭatva -

Adverb -kapaṭatvam -kapaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria