Declension table of ?kapaṭatāpasa

Deva

MasculineSingularDualPlural
Nominativekapaṭatāpasaḥ kapaṭatāpasau kapaṭatāpasāḥ
Vocativekapaṭatāpasa kapaṭatāpasau kapaṭatāpasāḥ
Accusativekapaṭatāpasam kapaṭatāpasau kapaṭatāpasān
Instrumentalkapaṭatāpasena kapaṭatāpasābhyām kapaṭatāpasaiḥ kapaṭatāpasebhiḥ
Dativekapaṭatāpasāya kapaṭatāpasābhyām kapaṭatāpasebhyaḥ
Ablativekapaṭatāpasāt kapaṭatāpasābhyām kapaṭatāpasebhyaḥ
Genitivekapaṭatāpasasya kapaṭatāpasayoḥ kapaṭatāpasānām
Locativekapaṭatāpase kapaṭatāpasayoḥ kapaṭatāpaseṣu

Compound kapaṭatāpasa -

Adverb -kapaṭatāpasam -kapaṭatāpasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria