Declension table of ?kapaṭanātaka

Deva

NeuterSingularDualPlural
Nominativekapaṭanātakam kapaṭanātake kapaṭanātakāni
Vocativekapaṭanātaka kapaṭanātake kapaṭanātakāni
Accusativekapaṭanātakam kapaṭanātake kapaṭanātakāni
Instrumentalkapaṭanātakena kapaṭanātakābhyām kapaṭanātakaiḥ
Dativekapaṭanātakāya kapaṭanātakābhyām kapaṭanātakebhyaḥ
Ablativekapaṭanātakāt kapaṭanātakābhyām kapaṭanātakebhyaḥ
Genitivekapaṭanātakasya kapaṭanātakayoḥ kapaṭanātakānām
Locativekapaṭanātake kapaṭanātakayoḥ kapaṭanātakeṣu

Compound kapaṭanātaka -

Adverb -kapaṭanātakam -kapaṭanātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria