Declension table of ?kapaṭadaityavadha

Deva

MasculineSingularDualPlural
Nominativekapaṭadaityavadhaḥ kapaṭadaityavadhau kapaṭadaityavadhāḥ
Vocativekapaṭadaityavadha kapaṭadaityavadhau kapaṭadaityavadhāḥ
Accusativekapaṭadaityavadham kapaṭadaityavadhau kapaṭadaityavadhān
Instrumentalkapaṭadaityavadhena kapaṭadaityavadhābhyām kapaṭadaityavadhaiḥ kapaṭadaityavadhebhiḥ
Dativekapaṭadaityavadhāya kapaṭadaityavadhābhyām kapaṭadaityavadhebhyaḥ
Ablativekapaṭadaityavadhāt kapaṭadaityavadhābhyām kapaṭadaityavadhebhyaḥ
Genitivekapaṭadaityavadhasya kapaṭadaityavadhayoḥ kapaṭadaityavadhānām
Locativekapaṭadaityavadhe kapaṭadaityavadhayoḥ kapaṭadaityavadheṣu

Compound kapaṭadaityavadha -

Adverb -kapaṭadaityavadham -kapaṭadaityavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria