Declension table of ?kapaṭadaitya

Deva

MasculineSingularDualPlural
Nominativekapaṭadaityaḥ kapaṭadaityau kapaṭadaityāḥ
Vocativekapaṭadaitya kapaṭadaityau kapaṭadaityāḥ
Accusativekapaṭadaityam kapaṭadaityau kapaṭadaityān
Instrumentalkapaṭadaityena kapaṭadaityābhyām kapaṭadaityaiḥ kapaṭadaityebhiḥ
Dativekapaṭadaityāya kapaṭadaityābhyām kapaṭadaityebhyaḥ
Ablativekapaṭadaityāt kapaṭadaityābhyām kapaṭadaityebhyaḥ
Genitivekapaṭadaityasya kapaṭadaityayoḥ kapaṭadaityānām
Locativekapaṭadaitye kapaṭadaityayoḥ kapaṭadaityeṣu

Compound kapaṭadaitya -

Adverb -kapaṭadaityam -kapaṭadaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria