Declension table of ?kanyakāguṇa

Deva

MasculineSingularDualPlural
Nominativekanyakāguṇaḥ kanyakāguṇau kanyakāguṇāḥ
Vocativekanyakāguṇa kanyakāguṇau kanyakāguṇāḥ
Accusativekanyakāguṇam kanyakāguṇau kanyakāguṇān
Instrumentalkanyakāguṇena kanyakāguṇābhyām kanyakāguṇaiḥ kanyakāguṇebhiḥ
Dativekanyakāguṇāya kanyakāguṇābhyām kanyakāguṇebhyaḥ
Ablativekanyakāguṇāt kanyakāguṇābhyām kanyakāguṇebhyaḥ
Genitivekanyakāguṇasya kanyakāguṇayoḥ kanyakāguṇānām
Locativekanyakāguṇe kanyakāguṇayoḥ kanyakāguṇeṣu

Compound kanyakāguṇa -

Adverb -kanyakāguṇam -kanyakāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria