Declension table of ?kanyāśrama

Deva

MasculineSingularDualPlural
Nominativekanyāśramaḥ kanyāśramau kanyāśramāḥ
Vocativekanyāśrama kanyāśramau kanyāśramāḥ
Accusativekanyāśramam kanyāśramau kanyāśramān
Instrumentalkanyāśrameṇa kanyāśramābhyām kanyāśramaiḥ kanyāśramebhiḥ
Dativekanyāśramāya kanyāśramābhyām kanyāśramebhyaḥ
Ablativekanyāśramāt kanyāśramābhyām kanyāśramebhyaḥ
Genitivekanyāśramasya kanyāśramayoḥ kanyāśramāṇām
Locativekanyāśrame kanyāśramayoḥ kanyāśrameṣu

Compound kanyāśrama -

Adverb -kanyāśramam -kanyāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria