Declension table of ?kanyāvedin

Deva

MasculineSingularDualPlural
Nominativekanyāvedī kanyāvedinau kanyāvedinaḥ
Vocativekanyāvedin kanyāvedinau kanyāvedinaḥ
Accusativekanyāvedinam kanyāvedinau kanyāvedinaḥ
Instrumentalkanyāvedinā kanyāvedibhyām kanyāvedibhiḥ
Dativekanyāvedine kanyāvedibhyām kanyāvedibhyaḥ
Ablativekanyāvedinaḥ kanyāvedibhyām kanyāvedibhyaḥ
Genitivekanyāvedinaḥ kanyāvedinoḥ kanyāvedinām
Locativekanyāvedini kanyāvedinoḥ kanyāvediṣu

Compound kanyāvedi -

Adverb -kanyāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria