Declension table of kanyāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kanyāvatā | kanyāvate | kanyāvatāḥ |
Vocative | kanyāvate | kanyāvate | kanyāvatāḥ |
Accusative | kanyāvatām | kanyāvate | kanyāvatāḥ |
Instrumental | kanyāvatayā | kanyāvatābhyām | kanyāvatābhiḥ |
Dative | kanyāvatāyai | kanyāvatābhyām | kanyāvatābhyaḥ |
Ablative | kanyāvatāyāḥ | kanyāvatābhyām | kanyāvatābhyaḥ |
Genitive | kanyāvatāyāḥ | kanyāvatayoḥ | kanyāvatānām |
Locative | kanyāvatāyām | kanyāvatayoḥ | kanyāvatāsu |