Declension table of ?kanyāvat

Deva

MasculineSingularDualPlural
Nominativekanyāvān kanyāvantau kanyāvantaḥ
Vocativekanyāvan kanyāvantau kanyāvantaḥ
Accusativekanyāvantam kanyāvantau kanyāvataḥ
Instrumentalkanyāvatā kanyāvadbhyām kanyāvadbhiḥ
Dativekanyāvate kanyāvadbhyām kanyāvadbhyaḥ
Ablativekanyāvataḥ kanyāvadbhyām kanyāvadbhyaḥ
Genitivekanyāvataḥ kanyāvatoḥ kanyāvatām
Locativekanyāvati kanyāvatoḥ kanyāvatsu

Compound kanyāvat -

Adverb -kanyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria