Declension table of ?kanyātva

Deva

NeuterSingularDualPlural
Nominativekanyātvam kanyātve kanyātvāni
Vocativekanyātva kanyātve kanyātvāni
Accusativekanyātvam kanyātve kanyātvāni
Instrumentalkanyātvena kanyātvābhyām kanyātvaiḥ
Dativekanyātvāya kanyātvābhyām kanyātvebhyaḥ
Ablativekanyātvāt kanyātvābhyām kanyātvebhyaḥ
Genitivekanyātvasya kanyātvayoḥ kanyātvānām
Locativekanyātve kanyātvayoḥ kanyātveṣu

Compound kanyātva -

Adverb -kanyātvam -kanyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria