Declension table of ?kanyāsamudbhavā

Deva

FeminineSingularDualPlural
Nominativekanyāsamudbhavā kanyāsamudbhave kanyāsamudbhavāḥ
Vocativekanyāsamudbhave kanyāsamudbhave kanyāsamudbhavāḥ
Accusativekanyāsamudbhavām kanyāsamudbhave kanyāsamudbhavāḥ
Instrumentalkanyāsamudbhavayā kanyāsamudbhavābhyām kanyāsamudbhavābhiḥ
Dativekanyāsamudbhavāyai kanyāsamudbhavābhyām kanyāsamudbhavābhyaḥ
Ablativekanyāsamudbhavāyāḥ kanyāsamudbhavābhyām kanyāsamudbhavābhyaḥ
Genitivekanyāsamudbhavāyāḥ kanyāsamudbhavayoḥ kanyāsamudbhavānām
Locativekanyāsamudbhavāyām kanyāsamudbhavayoḥ kanyāsamudbhavāsu

Adverb -kanyāsamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria