Declension table of ?kanyāsamudbhava

Deva

NeuterSingularDualPlural
Nominativekanyāsamudbhavam kanyāsamudbhave kanyāsamudbhavāni
Vocativekanyāsamudbhava kanyāsamudbhave kanyāsamudbhavāni
Accusativekanyāsamudbhavam kanyāsamudbhave kanyāsamudbhavāni
Instrumentalkanyāsamudbhavena kanyāsamudbhavābhyām kanyāsamudbhavaiḥ
Dativekanyāsamudbhavāya kanyāsamudbhavābhyām kanyāsamudbhavebhyaḥ
Ablativekanyāsamudbhavāt kanyāsamudbhavābhyām kanyāsamudbhavebhyaḥ
Genitivekanyāsamudbhavasya kanyāsamudbhavayoḥ kanyāsamudbhavānām
Locativekanyāsamudbhave kanyāsamudbhavayoḥ kanyāsamudbhaveṣu

Compound kanyāsamudbhava -

Adverb -kanyāsamudbhavam -kanyāsamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria