Declension table of ?kanyārthika

Deva

NeuterSingularDualPlural
Nominativekanyārthikam kanyārthike kanyārthikāni
Vocativekanyārthika kanyārthike kanyārthikāni
Accusativekanyārthikam kanyārthike kanyārthikāni
Instrumentalkanyārthikena kanyārthikābhyām kanyārthikaiḥ
Dativekanyārthikāya kanyārthikābhyām kanyārthikebhyaḥ
Ablativekanyārthikāt kanyārthikābhyām kanyārthikebhyaḥ
Genitivekanyārthikasya kanyārthikayoḥ kanyārthikānām
Locativekanyārthike kanyārthikayoḥ kanyārthikeṣu

Compound kanyārthika -

Adverb -kanyārthikam -kanyārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria