Declension table of ?kanyārthika

Deva

MasculineSingularDualPlural
Nominativekanyārthikaḥ kanyārthikau kanyārthikāḥ
Vocativekanyārthika kanyārthikau kanyārthikāḥ
Accusativekanyārthikam kanyārthikau kanyārthikān
Instrumentalkanyārthikena kanyārthikābhyām kanyārthikaiḥ kanyārthikebhiḥ
Dativekanyārthikāya kanyārthikābhyām kanyārthikebhyaḥ
Ablativekanyārthikāt kanyārthikābhyām kanyārthikebhyaḥ
Genitivekanyārthikasya kanyārthikayoḥ kanyārthikānām
Locativekanyārthike kanyārthikayoḥ kanyārthikeṣu

Compound kanyārthika -

Adverb -kanyārthikam -kanyārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria