Declension table of ?kanyāpravahaṇa

Deva

NeuterSingularDualPlural
Nominativekanyāpravahaṇam kanyāpravahaṇe kanyāpravahaṇāni
Vocativekanyāpravahaṇa kanyāpravahaṇe kanyāpravahaṇāni
Accusativekanyāpravahaṇam kanyāpravahaṇe kanyāpravahaṇāni
Instrumentalkanyāpravahaṇena kanyāpravahaṇābhyām kanyāpravahaṇaiḥ
Dativekanyāpravahaṇāya kanyāpravahaṇābhyām kanyāpravahaṇebhyaḥ
Ablativekanyāpravahaṇāt kanyāpravahaṇābhyām kanyāpravahaṇebhyaḥ
Genitivekanyāpravahaṇasya kanyāpravahaṇayoḥ kanyāpravahaṇānām
Locativekanyāpravahaṇe kanyāpravahaṇayoḥ kanyāpravahaṇeṣu

Compound kanyāpravahaṇa -

Adverb -kanyāpravahaṇam -kanyāpravahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria