Declension table of ?kanyāpradāna

Deva

NeuterSingularDualPlural
Nominativekanyāpradānam kanyāpradāne kanyāpradānāni
Vocativekanyāpradāna kanyāpradāne kanyāpradānāni
Accusativekanyāpradānam kanyāpradāne kanyāpradānāni
Instrumentalkanyāpradānena kanyāpradānābhyām kanyāpradānaiḥ
Dativekanyāpradānāya kanyāpradānābhyām kanyāpradānebhyaḥ
Ablativekanyāpradānāt kanyāpradānābhyām kanyāpradānebhyaḥ
Genitivekanyāpradānasya kanyāpradānayoḥ kanyāpradānānām
Locativekanyāpradāne kanyāpradānayoḥ kanyāpradāneṣu

Compound kanyāpradāna -

Adverb -kanyāpradānam -kanyāpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria