Declension table of ?kanyāpipīlikā

Deva

FeminineSingularDualPlural
Nominativekanyāpipīlikā kanyāpipīlike kanyāpipīlikāḥ
Vocativekanyāpipīlike kanyāpipīlike kanyāpipīlikāḥ
Accusativekanyāpipīlikām kanyāpipīlike kanyāpipīlikāḥ
Instrumentalkanyāpipīlikayā kanyāpipīlikābhyām kanyāpipīlikābhiḥ
Dativekanyāpipīlikāyai kanyāpipīlikābhyām kanyāpipīlikābhyaḥ
Ablativekanyāpipīlikāyāḥ kanyāpipīlikābhyām kanyāpipīlikābhyaḥ
Genitivekanyāpipīlikāyāḥ kanyāpipīlikayoḥ kanyāpipīlikānām
Locativekanyāpipīlikāyām kanyāpipīlikayoḥ kanyāpipīlikāsu

Adverb -kanyāpipīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria