Declension table of ?kanyāpati

Deva

MasculineSingularDualPlural
Nominativekanyāpatiḥ kanyāpatī kanyāpatayaḥ
Vocativekanyāpate kanyāpatī kanyāpatayaḥ
Accusativekanyāpatim kanyāpatī kanyāpatīn
Instrumentalkanyāpatinā kanyāpatibhyām kanyāpatibhiḥ
Dativekanyāpataye kanyāpatibhyām kanyāpatibhyaḥ
Ablativekanyāpateḥ kanyāpatibhyām kanyāpatibhyaḥ
Genitivekanyāpateḥ kanyāpatyoḥ kanyāpatīnām
Locativekanyāpatau kanyāpatyoḥ kanyāpatiṣu

Compound kanyāpati -

Adverb -kanyāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria