Declension table of ?kanyājāta

Deva

MasculineSingularDualPlural
Nominativekanyājātaḥ kanyājātau kanyājātāḥ
Vocativekanyājāta kanyājātau kanyājātāḥ
Accusativekanyājātam kanyājātau kanyājātān
Instrumentalkanyājātena kanyājātābhyām kanyājātaiḥ kanyājātebhiḥ
Dativekanyājātāya kanyājātābhyām kanyājātebhyaḥ
Ablativekanyājātāt kanyājātābhyām kanyājātebhyaḥ
Genitivekanyājātasya kanyājātayoḥ kanyājātānām
Locativekanyājāte kanyājātayoḥ kanyājāteṣu

Compound kanyājāta -

Adverb -kanyājātam -kanyājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria